bhairav kavach No Further a Mystery

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



संहार भैरवः पायादीशान्यां च महेश्वरः ॥

೧೨



कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

 

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

नमः पातु महामन्त्रः click here सर्वशास्त्रार्थपारगः ॥ ११॥

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page